(ārya)tārāṣṭottaraśatanāmastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

(आर्य)ताराष्टोत्तरशतनामस्तोत्रम्

(ārya)tārāṣṭottaraśatanāmastotram

om namaḥ śrī āryatārāyai|


śrīmatpotalake ramye nānādhātuvirājite|

nānādrumalatākīrṇe nānāpakṣinikūjite|| 1||


nānānirjharabhāṅkārairnānāmṛgasamākule|

nānākusumajātībhiḥ samantādadhivāsite|| 2||



nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ|

kinnarairmadhurodgītairmattaravāraṇasaṃkulaiḥ|| 3||



siddhavidyādharagaṇairgandharvaiśca ninādite|

munibhirvītarāgaiśca satataṃ suniṣevite|| 4||



bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi|

āryatārādibhirdevairvidyārājñīsahasrakaiḥ|| 5||



krodharājagaṇaiścānyairhayagrīvādibhirvṛte|

sarvasattvahite yukto bhagavānavalokitaḥ|| 6||



vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ|

mahatā tapasā yukto maitryā ca kṛpayānvitaḥ|| 7||



dharmaṃ dideśa tasyāṃ ca mahatyāṃ devaparṣadi|

tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ|| 8||



parayā kṛpayā yuktaḥ papraccha cāvalokitam|

taskaroragasiṃhogragajavyāghrādisaṃkule|| 9||



sīdantyamī mune sattvā magnāḥ saṃsārasāgare|

baddhāḥ sāṃsārikaiḥ pāśai rāgadveṣatamomayaiḥ|| 10||



mucyante yena sattvāste tanme brūhi mahāmune|

evamukto jagannāthaḥ sa śrīmānavalokitaḥ|| 11||



uvāca madhurāṃ vāṇīṃ vajrapāṇiṃ prabodhinīm|

śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm)|| 12||



praṇidhānavaśotpannāṃ mamājñāṃ lokamātaram|

mahākaruṇayopetāṃ jagaduddharaṇoddhṛtām|| 13||



uditādityasaṃkāśāṃ purṇenduvadanaprabhām|

bhāṣayantīmimāṃ tārāṃ sadevāsuramānuṣān|| 14||



kampayantīṃ ca trīn lokān trāsayantīṃ yakṣarākṣasān|

nīlotpalakarāṃ devīṃ mā bhairmā bhairiti bruvan|| 15||



jagatsaṃrakṣaṇārthayāhamutpāditā jinaiḥ|

kāntāre śastrasaṃpāte nānābhayasamākule|| 16||



smaraṇādeva nāmāni sattvān rakṣāmyahaṃ sadā|

tārayiṣyāmyahaṃ sattvān nānābhayamahārṇavāt|| 17||



tena tāreti māṃ loke gāyanti munipuṃgavāḥ|

kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ|| 18||



jvalayatyantarikṣe tāmidaṃ vacanamabravīt|

nāmāṣṭaśatakaṃ brūhi yatpurā kīrtitaṃ janaiḥ|| 19||



daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ|

sarvapāpaharaṃ puṇyaṃ māṅgalyaṃ kīrtivarddhanam|| 20||



dhanadhānyakaraṃ caiva ārogyaṃ puṣṭivardhanam|

āyurārogyajanakaṃ sarvasattvasukhāvaham|| 21||



lakṣmyāḥ śriyaḥ sthāpakaṃ ca sarvasattvavivarddhanam|

maitrīmālambya sattvānāṃ tatkīrtaya mahāmune|| 22||



evamukte jagannāthaḥ prahasannavalokitaḥ|

vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā|| 23||



dakṣiṇaṃ karamuddhṛtya puṇyalakṣaṇamaṇḍitam|

tamuvāca mahāprājñaḥ sādhu sādhu mahātapa|| 24||



nāmāni śṛṇu mahābhāga sarvasattvaikavatsare|

yāni saṃkīrtya manujā sampadā syurdhaneśvarāḥ|| 25||



sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ|

akālamṛtyunirdagdhāścyutā yānti sukhāvatīm|| 26||



tānyahaṃ sampravakṣyāmi devasaṃghāḥ śṛṇuta me|

anumodadhvametadvā bhaviṣyadhvaṃ sunirvṛtāḥ|| 27||



om locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre| om namo bhagavate avalokaya avalokaya māṃ sarvasattvāṃśca huṃ hu phaṭ phaṭ svāhā| om śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite| aparājitā mahāraudrī viśvarūpī mahābalā| om suśriye||28||



om kalyāṇī mahātejā lokadhātrī mahāyaśāḥ|

sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī|| 29||



dhṛtidā puṣṭidā svāhā omkārā kāmarūpiṇī|

sarvasattvahitodyuktā saṃgrāmottāriṇī jayā|| 30||



prajñāpāramitā devī āryatārā manoramā|

dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā|| 31||



candrānanā mahāgaurī ajitā pītavāsasā|

mahāmāyā mahāśvetā mahābalaparākramā|| 32||



mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī|

praśāntā śāntarūpā ca vijayā jvalanaprabhā|| 33||



vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā|

jambhano stambhanī kālī kālarātrirniśācarī|| 34||



rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā|

brahmāṇī vedamātā ca guhyā ca guhyavāsinī|| 35||



māṅgalyā śāṅkarī saumyā jātavedā manojavā|

kapālinī mahāvegā sandhyā satyā'parājitā|| 36||



sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī|

varadā śāsanī śāstrī surūpā'mṛtavikramā|| 37||



śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā|

dhanyā puṇyā mahābhāgā śubhagā priyadarśanā|| 38||



kṛtāntatrāsinī bhīmā ugrā ugramahātapā|

jagaddhite sadodyuktā śaraṇyā bhaktavatsalā|| 39||



vāgīśvarī śivā sūkṣmā nityā sarvakramānugā|

sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā|| 40||



abhayā gautamī puṇyā śrīmallokeśvarātmajā|| iti||(108)

tārānāmaguṇānantā sarvāśāparipūrakā|| 41||



om tāre kṛpāvare śrīkleśaśravaṇīye svāhā|

nāmnāmaṣṭottaraśataṃ hyetadyatkīrtitaṃ mayā|

rahasyabhūtaṃ guhyaṃ ca devānāmapi durlabham|| 42||



saubhāgyabhogakaraṇaṃ sarvakilviṣanāśanam|

sarvavyādhipraśamanaṃ sarvasattvasukhāvaham|| 43||



trikālaṃ yaḥ paṭheddhīmān śucisthāne samāhitaḥ|

so'cireṇaiva kālena rājyaśriyamavāpnuyāt|| 44||



duḥkhī syāttu sukhī nityaṃ daridro dhanavān bhavet|

putro bhavenmahāprājño medhāvī ca na saṃśayaḥ|| 45||



bandhanānmucyate baddho vyavahāre jayoa bhavet|

śatravo mitratāṃ yānti śṛṅgiṇaḥ śunakā api|| 46||



saṃgrāme saṃkaṭe durge nānābhayasamucchrite|

smaraṇādeva nāmāni sarvānbhayānapohati|| 47||



nākālamṛtyurbhavati prāpnoti vipulāśayam|

mānuṣye saphalaṃ janma tasyaikasya mahātmanaḥ|| 48||



yaścedaṃ prātarutthāya mānavaḥ kīrtayiṣyati|

sa dīrghakālamāyuṣmān śriyaṃ ca labhate naraḥ|| 49||



devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ|

piśācā rākṣasā bhūtā mātaro raudratejasāḥ|| 50||



ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ|

chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ|| 51||



vetālāściṃcakā preṣyā ye cānye duṣṭacetasaḥ|

chāyāmapi na laṅghanti kiṃ punastasya vigraham|| 52||



duṣṭasattvā na bādhante vyādhayo nākramanti ca|

sarvaiśvaryaguṇairyukto vaṃśavṛddhiśca jāyate|| 53||



jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ|

prītimāṃśca mahāvāgmī sarvaśāstraviśāradaḥ|| 54||



kalyāṇamitrasaṃsevī bodhicittavibhūṣitaḥ|

sadā'virahito buddhairyatra yatropapadyate|| 55||



śrīāryatārābhaṭṭārikāyā nāmāṣṭottaraśataṃ

buddhaparibhāṣitaṃ parisamāptam|